Declension table of ?sambhāvitatama

Deva

NeuterSingularDualPlural
Nominativesambhāvitatamam sambhāvitatame sambhāvitatamāni
Vocativesambhāvitatama sambhāvitatame sambhāvitatamāni
Accusativesambhāvitatamam sambhāvitatame sambhāvitatamāni
Instrumentalsambhāvitatamena sambhāvitatamābhyām sambhāvitatamaiḥ
Dativesambhāvitatamāya sambhāvitatamābhyām sambhāvitatamebhyaḥ
Ablativesambhāvitatamāt sambhāvitatamābhyām sambhāvitatamebhyaḥ
Genitivesambhāvitatamasya sambhāvitatamayoḥ sambhāvitatamānām
Locativesambhāvitatame sambhāvitatamayoḥ sambhāvitatameṣu

Compound sambhāvitatama -

Adverb -sambhāvitatamam -sambhāvitatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria