Declension table of ?sambhāvitatama

Deva

MasculineSingularDualPlural
Nominativesambhāvitatamaḥ sambhāvitatamau sambhāvitatamāḥ
Vocativesambhāvitatama sambhāvitatamau sambhāvitatamāḥ
Accusativesambhāvitatamam sambhāvitatamau sambhāvitatamān
Instrumentalsambhāvitatamena sambhāvitatamābhyām sambhāvitatamaiḥ sambhāvitatamebhiḥ
Dativesambhāvitatamāya sambhāvitatamābhyām sambhāvitatamebhyaḥ
Ablativesambhāvitatamāt sambhāvitatamābhyām sambhāvitatamebhyaḥ
Genitivesambhāvitatamasya sambhāvitatamayoḥ sambhāvitatamānām
Locativesambhāvitatame sambhāvitatamayoḥ sambhāvitatameṣu

Compound sambhāvitatama -

Adverb -sambhāvitatamam -sambhāvitatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria