Declension table of ?sambhāvitātmanā

Deva

FeminineSingularDualPlural
Nominativesambhāvitātmanā sambhāvitātmane sambhāvitātmanāḥ
Vocativesambhāvitātmane sambhāvitātmane sambhāvitātmanāḥ
Accusativesambhāvitātmanām sambhāvitātmane sambhāvitātmanāḥ
Instrumentalsambhāvitātmanayā sambhāvitātmanābhyām sambhāvitātmanābhiḥ
Dativesambhāvitātmanāyai sambhāvitātmanābhyām sambhāvitātmanābhyaḥ
Ablativesambhāvitātmanāyāḥ sambhāvitātmanābhyām sambhāvitātmanābhyaḥ
Genitivesambhāvitātmanāyāḥ sambhāvitātmanayoḥ sambhāvitātmanānām
Locativesambhāvitātmanāyām sambhāvitātmanayoḥ sambhāvitātmanāsu

Adverb -sambhāvitātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria