Declension table of ?sambhāvitātman

Deva

NeuterSingularDualPlural
Nominativesambhāvitātma sambhāvitātmanī sambhāvitātmāni
Vocativesambhāvitātman sambhāvitātma sambhāvitātmanī sambhāvitātmāni
Accusativesambhāvitātma sambhāvitātmanī sambhāvitātmāni
Instrumentalsambhāvitātmanā sambhāvitātmabhyām sambhāvitātmabhiḥ
Dativesambhāvitātmane sambhāvitātmabhyām sambhāvitātmabhyaḥ
Ablativesambhāvitātmanaḥ sambhāvitātmabhyām sambhāvitātmabhyaḥ
Genitivesambhāvitātmanaḥ sambhāvitātmanoḥ sambhāvitātmanām
Locativesambhāvitātmani sambhāvitātmanoḥ sambhāvitātmasu

Compound sambhāvitātma -

Adverb -sambhāvitātma -sambhāvitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria