Declension table of ?sambhāvinī

Deva

FeminineSingularDualPlural
Nominativesambhāvinī sambhāvinyau sambhāvinyaḥ
Vocativesambhāvini sambhāvinyau sambhāvinyaḥ
Accusativesambhāvinīm sambhāvinyau sambhāvinīḥ
Instrumentalsambhāvinyā sambhāvinībhyām sambhāvinībhiḥ
Dativesambhāvinyai sambhāvinībhyām sambhāvinībhyaḥ
Ablativesambhāvinyāḥ sambhāvinībhyām sambhāvinībhyaḥ
Genitivesambhāvinyāḥ sambhāvinyoḥ sambhāvinīnām
Locativesambhāvinyām sambhāvinyoḥ sambhāvinīṣu

Compound sambhāvini - sambhāvinī -

Adverb -sambhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria