Declension table of ?sambhāvin

Deva

NeuterSingularDualPlural
Nominativesambhāvi sambhāvinī sambhāvīni
Vocativesambhāvin sambhāvi sambhāvinī sambhāvīni
Accusativesambhāvi sambhāvinī sambhāvīni
Instrumentalsambhāvinā sambhāvibhyām sambhāvibhiḥ
Dativesambhāvine sambhāvibhyām sambhāvibhyaḥ
Ablativesambhāvinaḥ sambhāvibhyām sambhāvibhyaḥ
Genitivesambhāvinaḥ sambhāvinoḥ sambhāvinām
Locativesambhāvini sambhāvinoḥ sambhāviṣu

Compound sambhāvi -

Adverb -sambhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria