Declension table of ?sambhāvin

Deva

MasculineSingularDualPlural
Nominativesambhāvī sambhāvinau sambhāvinaḥ
Vocativesambhāvin sambhāvinau sambhāvinaḥ
Accusativesambhāvinam sambhāvinau sambhāvinaḥ
Instrumentalsambhāvinā sambhāvibhyām sambhāvibhiḥ
Dativesambhāvine sambhāvibhyām sambhāvibhyaḥ
Ablativesambhāvinaḥ sambhāvibhyām sambhāvibhyaḥ
Genitivesambhāvinaḥ sambhāvinoḥ sambhāvinām
Locativesambhāvini sambhāvinoḥ sambhāviṣu

Compound sambhāvi -

Adverb -sambhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria