Declension table of ?sambhāvayitavyā

Deva

FeminineSingularDualPlural
Nominativesambhāvayitavyā sambhāvayitavye sambhāvayitavyāḥ
Vocativesambhāvayitavye sambhāvayitavye sambhāvayitavyāḥ
Accusativesambhāvayitavyām sambhāvayitavye sambhāvayitavyāḥ
Instrumentalsambhāvayitavyayā sambhāvayitavyābhyām sambhāvayitavyābhiḥ
Dativesambhāvayitavyāyai sambhāvayitavyābhyām sambhāvayitavyābhyaḥ
Ablativesambhāvayitavyāyāḥ sambhāvayitavyābhyām sambhāvayitavyābhyaḥ
Genitivesambhāvayitavyāyāḥ sambhāvayitavyayoḥ sambhāvayitavyānām
Locativesambhāvayitavyāyām sambhāvayitavyayoḥ sambhāvayitavyāsu

Adverb -sambhāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria