Declension table of ?sambhāvayitavya

Deva

NeuterSingularDualPlural
Nominativesambhāvayitavyam sambhāvayitavye sambhāvayitavyāni
Vocativesambhāvayitavya sambhāvayitavye sambhāvayitavyāni
Accusativesambhāvayitavyam sambhāvayitavye sambhāvayitavyāni
Instrumentalsambhāvayitavyena sambhāvayitavyābhyām sambhāvayitavyaiḥ
Dativesambhāvayitavyāya sambhāvayitavyābhyām sambhāvayitavyebhyaḥ
Ablativesambhāvayitavyāt sambhāvayitavyābhyām sambhāvayitavyebhyaḥ
Genitivesambhāvayitavyasya sambhāvayitavyayoḥ sambhāvayitavyānām
Locativesambhāvayitavye sambhāvayitavyayoḥ sambhāvayitavyeṣu

Compound sambhāvayitavya -

Adverb -sambhāvayitavyam -sambhāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria