Declension table of ?sambhāvayitṛ

Deva

NeuterSingularDualPlural
Nominativesambhāvayitṛ sambhāvayitṛṇī sambhāvayitṝṇi
Vocativesambhāvayitṛ sambhāvayitṛṇī sambhāvayitṝṇi
Accusativesambhāvayitṛ sambhāvayitṛṇī sambhāvayitṝṇi
Instrumentalsambhāvayitṛṇā sambhāvayitṛbhyām sambhāvayitṛbhiḥ
Dativesambhāvayitṛṇe sambhāvayitṛbhyām sambhāvayitṛbhyaḥ
Ablativesambhāvayitṛṇaḥ sambhāvayitṛbhyām sambhāvayitṛbhyaḥ
Genitivesambhāvayitṛṇaḥ sambhāvayitṛṇoḥ sambhāvayitṝṇām
Locativesambhāvayitṛṇi sambhāvayitṛṇoḥ sambhāvayitṛṣu

Compound sambhāvayitṛ -

Adverb -sambhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria