Declension table of ?sambhārya

Deva

NeuterSingularDualPlural
Nominativesambhāryam sambhārye sambhāryāṇi
Vocativesambhārya sambhārye sambhāryāṇi
Accusativesambhāryam sambhārye sambhāryāṇi
Instrumentalsambhāryeṇa sambhāryābhyām sambhāryaiḥ
Dativesambhāryāya sambhāryābhyām sambhāryebhyaḥ
Ablativesambhāryāt sambhāryābhyām sambhāryebhyaḥ
Genitivesambhāryasya sambhāryayoḥ sambhāryāṇām
Locativesambhārye sambhāryayoḥ sambhāryeṣu

Compound sambhārya -

Adverb -sambhāryam -sambhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria