Declension table of ?sambhārin

Deva

NeuterSingularDualPlural
Nominativesambhāri sambhāriṇī sambhārīṇi
Vocativesambhārin sambhāri sambhāriṇī sambhārīṇi
Accusativesambhāri sambhāriṇī sambhārīṇi
Instrumentalsambhāriṇā sambhāribhyām sambhāribhiḥ
Dativesambhāriṇe sambhāribhyām sambhāribhyaḥ
Ablativesambhāriṇaḥ sambhāribhyām sambhāribhyaḥ
Genitivesambhāriṇaḥ sambhāriṇoḥ sambhāriṇām
Locativesambhāriṇi sambhāriṇoḥ sambhāriṣu

Compound sambhāri -

Adverb -sambhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria