Declension table of ?sambhāriṇī

Deva

FeminineSingularDualPlural
Nominativesambhāriṇī sambhāriṇyau sambhāriṇyaḥ
Vocativesambhāriṇi sambhāriṇyau sambhāriṇyaḥ
Accusativesambhāriṇīm sambhāriṇyau sambhāriṇīḥ
Instrumentalsambhāriṇyā sambhāriṇībhyām sambhāriṇībhiḥ
Dativesambhāriṇyai sambhāriṇībhyām sambhāriṇībhyaḥ
Ablativesambhāriṇyāḥ sambhāriṇībhyām sambhāriṇībhyaḥ
Genitivesambhāriṇyāḥ sambhāriṇyoḥ sambhāriṇīnām
Locativesambhāriṇyām sambhāriṇyoḥ sambhāriṇīṣu

Compound sambhāriṇi - sambhāriṇī -

Adverb -sambhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria