Declension table of ?sambhāraśīla

Deva

NeuterSingularDualPlural
Nominativesambhāraśīlam sambhāraśīle sambhāraśīlāni
Vocativesambhāraśīla sambhāraśīle sambhāraśīlāni
Accusativesambhāraśīlam sambhāraśīle sambhāraśīlāni
Instrumentalsambhāraśīlena sambhāraśīlābhyām sambhāraśīlaiḥ
Dativesambhāraśīlāya sambhāraśīlābhyām sambhāraśīlebhyaḥ
Ablativesambhāraśīlāt sambhāraśīlābhyām sambhāraśīlebhyaḥ
Genitivesambhāraśīlasya sambhāraśīlayoḥ sambhāraśīlānām
Locativesambhāraśīle sambhāraśīlayoḥ sambhāraśīleṣu

Compound sambhāraśīla -

Adverb -sambhāraśīlam -sambhāraśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria