Declension table of ?sambhārayajus

Deva

NeuterSingularDualPlural
Nominativesambhārayajuḥ sambhārayajuṣī sambhārayajūṃṣi
Vocativesambhārayajuḥ sambhārayajuṣī sambhārayajūṃṣi
Accusativesambhārayajuḥ sambhārayajuṣī sambhārayajūṃṣi
Instrumentalsambhārayajuṣā sambhārayajurbhyām sambhārayajurbhiḥ
Dativesambhārayajuṣe sambhārayajurbhyām sambhārayajurbhyaḥ
Ablativesambhārayajuṣaḥ sambhārayajurbhyām sambhārayajurbhyaḥ
Genitivesambhārayajuṣaḥ sambhārayajuṣoḥ sambhārayajuṣām
Locativesambhārayajuṣi sambhārayajuṣoḥ sambhārayajuḥṣu

Compound sambhārayajus -

Adverb -sambhārayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria