Declension table of ?sambhāṣitā

Deva

FeminineSingularDualPlural
Nominativesambhāṣitā sambhāṣite sambhāṣitāḥ
Vocativesambhāṣite sambhāṣite sambhāṣitāḥ
Accusativesambhāṣitām sambhāṣite sambhāṣitāḥ
Instrumentalsambhāṣitayā sambhāṣitābhyām sambhāṣitābhiḥ
Dativesambhāṣitāyai sambhāṣitābhyām sambhāṣitābhyaḥ
Ablativesambhāṣitāyāḥ sambhāṣitābhyām sambhāṣitābhyaḥ
Genitivesambhāṣitāyāḥ sambhāṣitayoḥ sambhāṣitānām
Locativesambhāṣitāyām sambhāṣitayoḥ sambhāṣitāsu

Adverb -sambhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria