Declension table of ?sambhāṣita

Deva

NeuterSingularDualPlural
Nominativesambhāṣitam sambhāṣite sambhāṣitāni
Vocativesambhāṣita sambhāṣite sambhāṣitāni
Accusativesambhāṣitam sambhāṣite sambhāṣitāni
Instrumentalsambhāṣitena sambhāṣitābhyām sambhāṣitaiḥ
Dativesambhāṣitāya sambhāṣitābhyām sambhāṣitebhyaḥ
Ablativesambhāṣitāt sambhāṣitābhyām sambhāṣitebhyaḥ
Genitivesambhāṣitasya sambhāṣitayoḥ sambhāṣitānām
Locativesambhāṣite sambhāṣitayoḥ sambhāṣiteṣu

Compound sambhāṣita -

Adverb -sambhāṣitam -sambhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria