Declension table of ?sambhāṣita

Deva

MasculineSingularDualPlural
Nominativesambhāṣitaḥ sambhāṣitau sambhāṣitāḥ
Vocativesambhāṣita sambhāṣitau sambhāṣitāḥ
Accusativesambhāṣitam sambhāṣitau sambhāṣitān
Instrumentalsambhāṣitena sambhāṣitābhyām sambhāṣitaiḥ sambhāṣitebhiḥ
Dativesambhāṣitāya sambhāṣitābhyām sambhāṣitebhyaḥ
Ablativesambhāṣitāt sambhāṣitābhyām sambhāṣitebhyaḥ
Genitivesambhāṣitasya sambhāṣitayoḥ sambhāṣitānām
Locativesambhāṣite sambhāṣitayoḥ sambhāṣiteṣu

Compound sambhāṣita -

Adverb -sambhāṣitam -sambhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria