Declension table of ?sambhāṣin

Deva

MasculineSingularDualPlural
Nominativesambhāṣī sambhāṣiṇau sambhāṣiṇaḥ
Vocativesambhāṣin sambhāṣiṇau sambhāṣiṇaḥ
Accusativesambhāṣiṇam sambhāṣiṇau sambhāṣiṇaḥ
Instrumentalsambhāṣiṇā sambhāṣibhyām sambhāṣibhiḥ
Dativesambhāṣiṇe sambhāṣibhyām sambhāṣibhyaḥ
Ablativesambhāṣiṇaḥ sambhāṣibhyām sambhāṣibhyaḥ
Genitivesambhāṣiṇaḥ sambhāṣiṇoḥ sambhāṣiṇām
Locativesambhāṣiṇi sambhāṣiṇoḥ sambhāṣiṣu

Compound sambhāṣi -

Adverb -sambhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria