Declension table of ?sambhāṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesambhāṣaṇīyam sambhāṣaṇīye sambhāṣaṇīyāni
Vocativesambhāṣaṇīya sambhāṣaṇīye sambhāṣaṇīyāni
Accusativesambhāṣaṇīyam sambhāṣaṇīye sambhāṣaṇīyāni
Instrumentalsambhāṣaṇīyena sambhāṣaṇīyābhyām sambhāṣaṇīyaiḥ
Dativesambhāṣaṇīyāya sambhāṣaṇīyābhyām sambhāṣaṇīyebhyaḥ
Ablativesambhāṣaṇīyāt sambhāṣaṇīyābhyām sambhāṣaṇīyebhyaḥ
Genitivesambhāṣaṇīyasya sambhāṣaṇīyayoḥ sambhāṣaṇīyānām
Locativesambhāṣaṇīye sambhāṣaṇīyayoḥ sambhāṣaṇīyeṣu

Compound sambhāṣaṇīya -

Adverb -sambhāṣaṇīyam -sambhāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria