Declension table of ?sambhāṣaṇanipuṇā

Deva

FeminineSingularDualPlural
Nominativesambhāṣaṇanipuṇā sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāḥ
Vocativesambhāṣaṇanipuṇe sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāḥ
Accusativesambhāṣaṇanipuṇām sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāḥ
Instrumentalsambhāṣaṇanipuṇayā sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇābhiḥ
Dativesambhāṣaṇanipuṇāyai sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇābhyaḥ
Ablativesambhāṣaṇanipuṇāyāḥ sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇābhyaḥ
Genitivesambhāṣaṇanipuṇāyāḥ sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇānām
Locativesambhāṣaṇanipuṇāyām sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇāsu

Adverb -sambhāṣaṇanipuṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria