Declension table of ?sambhāṣaṇanipuṇa

Deva

NeuterSingularDualPlural
Nominativesambhāṣaṇanipuṇam sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāni
Vocativesambhāṣaṇanipuṇa sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāni
Accusativesambhāṣaṇanipuṇam sambhāṣaṇanipuṇe sambhāṣaṇanipuṇāni
Instrumentalsambhāṣaṇanipuṇena sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇaiḥ
Dativesambhāṣaṇanipuṇāya sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇebhyaḥ
Ablativesambhāṣaṇanipuṇāt sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇebhyaḥ
Genitivesambhāṣaṇanipuṇasya sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇānām
Locativesambhāṣaṇanipuṇe sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇeṣu

Compound sambhāṣaṇanipuṇa -

Adverb -sambhāṣaṇanipuṇam -sambhāṣaṇanipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria