Declension table of ?sambhāṣaṇanipuṇa

Deva

MasculineSingularDualPlural
Nominativesambhāṣaṇanipuṇaḥ sambhāṣaṇanipuṇau sambhāṣaṇanipuṇāḥ
Vocativesambhāṣaṇanipuṇa sambhāṣaṇanipuṇau sambhāṣaṇanipuṇāḥ
Accusativesambhāṣaṇanipuṇam sambhāṣaṇanipuṇau sambhāṣaṇanipuṇān
Instrumentalsambhāṣaṇanipuṇena sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇaiḥ sambhāṣaṇanipuṇebhiḥ
Dativesambhāṣaṇanipuṇāya sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇebhyaḥ
Ablativesambhāṣaṇanipuṇāt sambhāṣaṇanipuṇābhyām sambhāṣaṇanipuṇebhyaḥ
Genitivesambhāṣaṇanipuṇasya sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇānām
Locativesambhāṣaṇanipuṇe sambhāṣaṇanipuṇayoḥ sambhāṣaṇanipuṇeṣu

Compound sambhāṣaṇanipuṇa -

Adverb -sambhāṣaṇanipuṇam -sambhāṣaṇanipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria