Declension table of ?sambhṛtya

Deva

NeuterSingularDualPlural
Nominativesambhṛtyam sambhṛtye sambhṛtyāni
Vocativesambhṛtya sambhṛtye sambhṛtyāni
Accusativesambhṛtyam sambhṛtye sambhṛtyāni
Instrumentalsambhṛtyena sambhṛtyābhyām sambhṛtyaiḥ
Dativesambhṛtyāya sambhṛtyābhyām sambhṛtyebhyaḥ
Ablativesambhṛtyāt sambhṛtyābhyām sambhṛtyebhyaḥ
Genitivesambhṛtyasya sambhṛtyayoḥ sambhṛtyānām
Locativesambhṛtye sambhṛtyayoḥ sambhṛtyeṣu

Compound sambhṛtya -

Adverb -sambhṛtyam -sambhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria