Declension table of ?sambhṛtvan

Deva

NeuterSingularDualPlural
Nominativesambhṛtva sambhṛtvnī sambhṛtvanī sambhṛtvāni
Vocativesambhṛtvan sambhṛtva sambhṛtvnī sambhṛtvanī sambhṛtvāni
Accusativesambhṛtva sambhṛtvnī sambhṛtvanī sambhṛtvāni
Instrumentalsambhṛtvanā sambhṛtvabhyām sambhṛtvabhiḥ
Dativesambhṛtvane sambhṛtvabhyām sambhṛtvabhyaḥ
Ablativesambhṛtvanaḥ sambhṛtvabhyām sambhṛtvabhyaḥ
Genitivesambhṛtvanaḥ sambhṛtvanoḥ sambhṛtvanām
Locativesambhṛtvani sambhṛtvanoḥ sambhṛtvasu

Compound sambhṛtva -

Adverb -sambhṛtva -sambhṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria