Declension table of ?sambhṛtaśrī

Deva

NeuterSingularDualPlural
Nominativesambhṛtaśri sambhṛtaśriṇī sambhṛtaśrīṇi
Vocativesambhṛtaśri sambhṛtaśriṇī sambhṛtaśrīṇi
Accusativesambhṛtaśri sambhṛtaśriṇī sambhṛtaśrīṇi
Instrumentalsambhṛtaśriṇā sambhṛtaśribhyām sambhṛtaśribhiḥ
Dativesambhṛtaśriṇe sambhṛtaśribhyām sambhṛtaśribhyaḥ
Ablativesambhṛtaśriṇaḥ sambhṛtaśribhyām sambhṛtaśribhyaḥ
Genitivesambhṛtaśriṇaḥ sambhṛtaśriṇoḥ sambhṛtaśrīṇām
Locativesambhṛtaśriṇi sambhṛtaśriṇoḥ sambhṛtaśriṣu

Compound sambhṛtaśri -

Adverb -sambhṛtaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria