Declension table of ?sambhṛtaśrī

Deva

MasculineSingularDualPlural
Nominativesambhṛtaśrīḥ sambhṛtaśriyau sambhṛtaśriyaḥ
Vocativesambhṛtaśrīḥ sambhṛtaśriyau sambhṛtaśriyaḥ
Accusativesambhṛtaśriyam sambhṛtaśriyau sambhṛtaśriyaḥ
Instrumentalsambhṛtaśriyā sambhṛtaśrībhyām sambhṛtaśrībhiḥ
Dativesambhṛtaśriye sambhṛtaśrībhyām sambhṛtaśrībhyaḥ
Ablativesambhṛtaśriyaḥ sambhṛtaśrībhyām sambhṛtaśrībhyaḥ
Genitivesambhṛtaśriyaḥ sambhṛtaśriyoḥ sambhṛtaśriyām
Locativesambhṛtaśriyi sambhṛtaśriyoḥ sambhṛtaśrīṣu

Compound sambhṛtaśrī -

Adverb -sambhṛtaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria