Declension table of ?sambhṛtauṣadhā

Deva

FeminineSingularDualPlural
Nominativesambhṛtauṣadhā sambhṛtauṣadhe sambhṛtauṣadhāḥ
Vocativesambhṛtauṣadhe sambhṛtauṣadhe sambhṛtauṣadhāḥ
Accusativesambhṛtauṣadhām sambhṛtauṣadhe sambhṛtauṣadhāḥ
Instrumentalsambhṛtauṣadhayā sambhṛtauṣadhābhyām sambhṛtauṣadhābhiḥ
Dativesambhṛtauṣadhāyai sambhṛtauṣadhābhyām sambhṛtauṣadhābhyaḥ
Ablativesambhṛtauṣadhāyāḥ sambhṛtauṣadhābhyām sambhṛtauṣadhābhyaḥ
Genitivesambhṛtauṣadhāyāḥ sambhṛtauṣadhayoḥ sambhṛtauṣadhānām
Locativesambhṛtauṣadhāyām sambhṛtauṣadhayoḥ sambhṛtauṣadhāsu

Adverb -sambhṛtauṣadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria