Declension table of ?sambhṛtauṣadha

Deva

NeuterSingularDualPlural
Nominativesambhṛtauṣadham sambhṛtauṣadhe sambhṛtauṣadhāni
Vocativesambhṛtauṣadha sambhṛtauṣadhe sambhṛtauṣadhāni
Accusativesambhṛtauṣadham sambhṛtauṣadhe sambhṛtauṣadhāni
Instrumentalsambhṛtauṣadhena sambhṛtauṣadhābhyām sambhṛtauṣadhaiḥ
Dativesambhṛtauṣadhāya sambhṛtauṣadhābhyām sambhṛtauṣadhebhyaḥ
Ablativesambhṛtauṣadhāt sambhṛtauṣadhābhyām sambhṛtauṣadhebhyaḥ
Genitivesambhṛtauṣadhasya sambhṛtauṣadhayoḥ sambhṛtauṣadhānām
Locativesambhṛtauṣadhe sambhṛtauṣadhayoḥ sambhṛtauṣadheṣu

Compound sambhṛtauṣadha -

Adverb -sambhṛtauṣadham -sambhṛtauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria