Declension table of ?sambhṛtatamā

Deva

FeminineSingularDualPlural
Nominativesambhṛtatamā sambhṛtatame sambhṛtatamāḥ
Vocativesambhṛtatame sambhṛtatame sambhṛtatamāḥ
Accusativesambhṛtatamām sambhṛtatame sambhṛtatamāḥ
Instrumentalsambhṛtatamayā sambhṛtatamābhyām sambhṛtatamābhiḥ
Dativesambhṛtatamāyai sambhṛtatamābhyām sambhṛtatamābhyaḥ
Ablativesambhṛtatamāyāḥ sambhṛtatamābhyām sambhṛtatamābhyaḥ
Genitivesambhṛtatamāyāḥ sambhṛtatamayoḥ sambhṛtatamānām
Locativesambhṛtatamāyām sambhṛtatamayoḥ sambhṛtatamāsu

Adverb -sambhṛtatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria