Declension table of ?sambhṛtatama

Deva

NeuterSingularDualPlural
Nominativesambhṛtatamam sambhṛtatame sambhṛtatamāni
Vocativesambhṛtatama sambhṛtatame sambhṛtatamāni
Accusativesambhṛtatamam sambhṛtatame sambhṛtatamāni
Instrumentalsambhṛtatamena sambhṛtatamābhyām sambhṛtatamaiḥ
Dativesambhṛtatamāya sambhṛtatamābhyām sambhṛtatamebhyaḥ
Ablativesambhṛtatamāt sambhṛtatamābhyām sambhṛtatamebhyaḥ
Genitivesambhṛtatamasya sambhṛtatamayoḥ sambhṛtatamānām
Locativesambhṛtatame sambhṛtatamayoḥ sambhṛtatameṣu

Compound sambhṛtatama -

Adverb -sambhṛtatamam -sambhṛtatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria