Declension table of ?sambhṛtasnehā

Deva

FeminineSingularDualPlural
Nominativesambhṛtasnehā sambhṛtasnehe sambhṛtasnehāḥ
Vocativesambhṛtasnehe sambhṛtasnehe sambhṛtasnehāḥ
Accusativesambhṛtasnehām sambhṛtasnehe sambhṛtasnehāḥ
Instrumentalsambhṛtasnehayā sambhṛtasnehābhyām sambhṛtasnehābhiḥ
Dativesambhṛtasnehāyai sambhṛtasnehābhyām sambhṛtasnehābhyaḥ
Ablativesambhṛtasnehāyāḥ sambhṛtasnehābhyām sambhṛtasnehābhyaḥ
Genitivesambhṛtasnehāyāḥ sambhṛtasnehayoḥ sambhṛtasnehānām
Locativesambhṛtasnehāyām sambhṛtasnehayoḥ sambhṛtasnehāsu

Adverb -sambhṛtasneham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria