Declension table of ?sambhṛtakratu

Deva

MasculineSingularDualPlural
Nominativesambhṛtakratuḥ sambhṛtakratū sambhṛtakratavaḥ
Vocativesambhṛtakrato sambhṛtakratū sambhṛtakratavaḥ
Accusativesambhṛtakratum sambhṛtakratū sambhṛtakratūn
Instrumentalsambhṛtakratunā sambhṛtakratubhyām sambhṛtakratubhiḥ
Dativesambhṛtakratave sambhṛtakratubhyām sambhṛtakratubhyaḥ
Ablativesambhṛtakratoḥ sambhṛtakratubhyām sambhṛtakratubhyaḥ
Genitivesambhṛtakratoḥ sambhṛtakratvoḥ sambhṛtakratūnām
Locativesambhṛtakratau sambhṛtakratvoḥ sambhṛtakratuṣu

Compound sambhṛtakratu -

Adverb -sambhṛtakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria