Declension table of ?sambhṛtabalā

Deva

FeminineSingularDualPlural
Nominativesambhṛtabalā sambhṛtabale sambhṛtabalāḥ
Vocativesambhṛtabale sambhṛtabale sambhṛtabalāḥ
Accusativesambhṛtabalām sambhṛtabale sambhṛtabalāḥ
Instrumentalsambhṛtabalayā sambhṛtabalābhyām sambhṛtabalābhiḥ
Dativesambhṛtabalāyai sambhṛtabalābhyām sambhṛtabalābhyaḥ
Ablativesambhṛtabalāyāḥ sambhṛtabalābhyām sambhṛtabalābhyaḥ
Genitivesambhṛtabalāyāḥ sambhṛtabalayoḥ sambhṛtabalānām
Locativesambhṛtabalāyām sambhṛtabalayoḥ sambhṛtabalāsu

Adverb -sambhṛtabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria