Declension table of ?sambhṛtāśvā

Deva

FeminineSingularDualPlural
Nominativesambhṛtāśvā sambhṛtāśve sambhṛtāśvāḥ
Vocativesambhṛtāśve sambhṛtāśve sambhṛtāśvāḥ
Accusativesambhṛtāśvām sambhṛtāśve sambhṛtāśvāḥ
Instrumentalsambhṛtāśvayā sambhṛtāśvābhyām sambhṛtāśvābhiḥ
Dativesambhṛtāśvāyai sambhṛtāśvābhyām sambhṛtāśvābhyaḥ
Ablativesambhṛtāśvāyāḥ sambhṛtāśvābhyām sambhṛtāśvābhyaḥ
Genitivesambhṛtāśvāyāḥ sambhṛtāśvayoḥ sambhṛtāśvānām
Locativesambhṛtāśvāyām sambhṛtāśvayoḥ sambhṛtāśvāsu

Adverb -sambhṛtāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria