Declension table of ?sambhṛtāśva

Deva

NeuterSingularDualPlural
Nominativesambhṛtāśvam sambhṛtāśve sambhṛtāśvāni
Vocativesambhṛtāśva sambhṛtāśve sambhṛtāśvāni
Accusativesambhṛtāśvam sambhṛtāśve sambhṛtāśvāni
Instrumentalsambhṛtāśvena sambhṛtāśvābhyām sambhṛtāśvaiḥ
Dativesambhṛtāśvāya sambhṛtāśvābhyām sambhṛtāśvebhyaḥ
Ablativesambhṛtāśvāt sambhṛtāśvābhyām sambhṛtāśvebhyaḥ
Genitivesambhṛtāśvasya sambhṛtāśvayoḥ sambhṛtāśvānām
Locativesambhṛtāśve sambhṛtāśvayoḥ sambhṛtāśveṣu

Compound sambhṛtāśva -

Adverb -sambhṛtāśvam -sambhṛtāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria