Declension table of ?sambhṛtārtha

Deva

MasculineSingularDualPlural
Nominativesambhṛtārthaḥ sambhṛtārthau sambhṛtārthāḥ
Vocativesambhṛtārtha sambhṛtārthau sambhṛtārthāḥ
Accusativesambhṛtārtham sambhṛtārthau sambhṛtārthān
Instrumentalsambhṛtārthena sambhṛtārthābhyām sambhṛtārthaiḥ sambhṛtārthebhiḥ
Dativesambhṛtārthāya sambhṛtārthābhyām sambhṛtārthebhyaḥ
Ablativesambhṛtārthāt sambhṛtārthābhyām sambhṛtārthebhyaḥ
Genitivesambhṛtārthasya sambhṛtārthayoḥ sambhṛtārthānām
Locativesambhṛtārthe sambhṛtārthayoḥ sambhṛtārtheṣu

Compound sambhṛtārtha -

Adverb -sambhṛtārtham -sambhṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria