Declension table of ?sambhṛtāṅgā

Deva

FeminineSingularDualPlural
Nominativesambhṛtāṅgā sambhṛtāṅge sambhṛtāṅgāḥ
Vocativesambhṛtāṅge sambhṛtāṅge sambhṛtāṅgāḥ
Accusativesambhṛtāṅgām sambhṛtāṅge sambhṛtāṅgāḥ
Instrumentalsambhṛtāṅgayā sambhṛtāṅgābhyām sambhṛtāṅgābhiḥ
Dativesambhṛtāṅgāyai sambhṛtāṅgābhyām sambhṛtāṅgābhyaḥ
Ablativesambhṛtāṅgāyāḥ sambhṛtāṅgābhyām sambhṛtāṅgābhyaḥ
Genitivesambhṛtāṅgāyāḥ sambhṛtāṅgayoḥ sambhṛtāṅgānām
Locativesambhṛtāṅgāyām sambhṛtāṅgayoḥ sambhṛtāṅgāsu

Adverb -sambhṛtāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria