Declension table of ?sambhṛtāṅga

Deva

NeuterSingularDualPlural
Nominativesambhṛtāṅgam sambhṛtāṅge sambhṛtāṅgāni
Vocativesambhṛtāṅga sambhṛtāṅge sambhṛtāṅgāni
Accusativesambhṛtāṅgam sambhṛtāṅge sambhṛtāṅgāni
Instrumentalsambhṛtāṅgena sambhṛtāṅgābhyām sambhṛtāṅgaiḥ
Dativesambhṛtāṅgāya sambhṛtāṅgābhyām sambhṛtāṅgebhyaḥ
Ablativesambhṛtāṅgāt sambhṛtāṅgābhyām sambhṛtāṅgebhyaḥ
Genitivesambhṛtāṅgasya sambhṛtāṅgayoḥ sambhṛtāṅgānām
Locativesambhṛtāṅge sambhṛtāṅgayoḥ sambhṛtāṅgeṣu

Compound sambhṛtāṅga -

Adverb -sambhṛtāṅgam -sambhṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria