Declension table of ?sambhṛtāṅga

Deva

MasculineSingularDualPlural
Nominativesambhṛtāṅgaḥ sambhṛtāṅgau sambhṛtāṅgāḥ
Vocativesambhṛtāṅga sambhṛtāṅgau sambhṛtāṅgāḥ
Accusativesambhṛtāṅgam sambhṛtāṅgau sambhṛtāṅgān
Instrumentalsambhṛtāṅgena sambhṛtāṅgābhyām sambhṛtāṅgaiḥ sambhṛtāṅgebhiḥ
Dativesambhṛtāṅgāya sambhṛtāṅgābhyām sambhṛtāṅgebhyaḥ
Ablativesambhṛtāṅgāt sambhṛtāṅgābhyām sambhṛtāṅgebhyaḥ
Genitivesambhṛtāṅgasya sambhṛtāṅgayoḥ sambhṛtāṅgānām
Locativesambhṛtāṅge sambhṛtāṅgayoḥ sambhṛtāṅgeṣu

Compound sambhṛtāṅga -

Adverb -sambhṛtāṅgam -sambhṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria