Declension table of ?sambhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesambhṛṣṭā sambhṛṣṭe sambhṛṣṭāḥ
Vocativesambhṛṣṭe sambhṛṣṭe sambhṛṣṭāḥ
Accusativesambhṛṣṭām sambhṛṣṭe sambhṛṣṭāḥ
Instrumentalsambhṛṣṭayā sambhṛṣṭābhyām sambhṛṣṭābhiḥ
Dativesambhṛṣṭāyai sambhṛṣṭābhyām sambhṛṣṭābhyaḥ
Ablativesambhṛṣṭāyāḥ sambhṛṣṭābhyām sambhṛṣṭābhyaḥ
Genitivesambhṛṣṭāyāḥ sambhṛṣṭayoḥ sambhṛṣṭānām
Locativesambhṛṣṭāyām sambhṛṣṭayoḥ sambhṛṣṭāsu

Adverb -sambhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria