Declension table of ?sambhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesambhṛṣṭam sambhṛṣṭe sambhṛṣṭāni
Vocativesambhṛṣṭa sambhṛṣṭe sambhṛṣṭāni
Accusativesambhṛṣṭam sambhṛṣṭe sambhṛṣṭāni
Instrumentalsambhṛṣṭena sambhṛṣṭābhyām sambhṛṣṭaiḥ
Dativesambhṛṣṭāya sambhṛṣṭābhyām sambhṛṣṭebhyaḥ
Ablativesambhṛṣṭāt sambhṛṣṭābhyām sambhṛṣṭebhyaḥ
Genitivesambhṛṣṭasya sambhṛṣṭayoḥ sambhṛṣṭānām
Locativesambhṛṣṭe sambhṛṣṭayoḥ sambhṛṣṭeṣu

Compound sambhṛṣṭa -

Adverb -sambhṛṣṭam -sambhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria