Declension table of ?sambandhapañcāśikā

Deva

FeminineSingularDualPlural
Nominativesambandhapañcāśikā sambandhapañcāśike sambandhapañcāśikāḥ
Vocativesambandhapañcāśike sambandhapañcāśike sambandhapañcāśikāḥ
Accusativesambandhapañcāśikām sambandhapañcāśike sambandhapañcāśikāḥ
Instrumentalsambandhapañcāśikayā sambandhapañcāśikābhyām sambandhapañcāśikābhiḥ
Dativesambandhapañcāśikāyai sambandhapañcāśikābhyām sambandhapañcāśikābhyaḥ
Ablativesambandhapañcāśikāyāḥ sambandhapañcāśikābhyām sambandhapañcāśikābhyaḥ
Genitivesambandhapañcāśikāyāḥ sambandhapañcāśikayoḥ sambandhapañcāśikānām
Locativesambandhapañcāśikāyām sambandhapañcāśikayoḥ sambandhapañcāśikāsu

Adverb -sambandhapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria