Declension table of ?sambadhyamānā

Deva

FeminineSingularDualPlural
Nominativesambadhyamānā sambadhyamāne sambadhyamānāḥ
Vocativesambadhyamāne sambadhyamāne sambadhyamānāḥ
Accusativesambadhyamānām sambadhyamāne sambadhyamānāḥ
Instrumentalsambadhyamānayā sambadhyamānābhyām sambadhyamānābhiḥ
Dativesambadhyamānāyai sambadhyamānābhyām sambadhyamānābhyaḥ
Ablativesambadhyamānāyāḥ sambadhyamānābhyām sambadhyamānābhyaḥ
Genitivesambadhyamānāyāḥ sambadhyamānayoḥ sambadhyamānānām
Locativesambadhyamānāyām sambadhyamānayoḥ sambadhyamānāsu

Adverb -sambadhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria