Declension table of ?sambadhyamāna

Deva

NeuterSingularDualPlural
Nominativesambadhyamānam sambadhyamāne sambadhyamānāni
Vocativesambadhyamāna sambadhyamāne sambadhyamānāni
Accusativesambadhyamānam sambadhyamāne sambadhyamānāni
Instrumentalsambadhyamānena sambadhyamānābhyām sambadhyamānaiḥ
Dativesambadhyamānāya sambadhyamānābhyām sambadhyamānebhyaḥ
Ablativesambadhyamānāt sambadhyamānābhyām sambadhyamānebhyaḥ
Genitivesambadhyamānasya sambadhyamānayoḥ sambadhyamānānām
Locativesambadhyamāne sambadhyamānayoḥ sambadhyamāneṣu

Compound sambadhyamāna -

Adverb -sambadhyamānam -sambadhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria