Declension table of ?sambadhyamāna

Deva

MasculineSingularDualPlural
Nominativesambadhyamānaḥ sambadhyamānau sambadhyamānāḥ
Vocativesambadhyamāna sambadhyamānau sambadhyamānāḥ
Accusativesambadhyamānam sambadhyamānau sambadhyamānān
Instrumentalsambadhyamānena sambadhyamānābhyām sambadhyamānaiḥ sambadhyamānebhiḥ
Dativesambadhyamānāya sambadhyamānābhyām sambadhyamānebhyaḥ
Ablativesambadhyamānāt sambadhyamānābhyām sambadhyamānebhyaḥ
Genitivesambadhyamānasya sambadhyamānayoḥ sambadhyamānānām
Locativesambadhyamāne sambadhyamānayoḥ sambadhyamāneṣu

Compound sambadhyamāna -

Adverb -sambadhyamānam -sambadhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria