Declension table of ?sambādhavartman

Deva

NeuterSingularDualPlural
Nominativesambādhavartma sambādhavartmanī sambādhavartmāni
Vocativesambādhavartman sambādhavartma sambādhavartmanī sambādhavartmāni
Accusativesambādhavartma sambādhavartmanī sambādhavartmāni
Instrumentalsambādhavartmanā sambādhavartmabhyām sambādhavartmabhiḥ
Dativesambādhavartmane sambādhavartmabhyām sambādhavartmabhyaḥ
Ablativesambādhavartmanaḥ sambādhavartmabhyām sambādhavartmabhyaḥ
Genitivesambādhavartmanaḥ sambādhavartmanoḥ sambādhavartmanām
Locativesambādhavartmani sambādhavartmanoḥ sambādhavartmasu

Compound sambādhavartma -

Adverb -sambādhavartma -sambādhavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria