Declension table of ?sambādhavartinī

Deva

FeminineSingularDualPlural
Nominativesambādhavartinī sambādhavartinyau sambādhavartinyaḥ
Vocativesambādhavartini sambādhavartinyau sambādhavartinyaḥ
Accusativesambādhavartinīm sambādhavartinyau sambādhavartinīḥ
Instrumentalsambādhavartinyā sambādhavartinībhyām sambādhavartinībhiḥ
Dativesambādhavartinyai sambādhavartinībhyām sambādhavartinībhyaḥ
Ablativesambādhavartinyāḥ sambādhavartinībhyām sambādhavartinībhyaḥ
Genitivesambādhavartinyāḥ sambādhavartinyoḥ sambādhavartinīnām
Locativesambādhavartinyām sambādhavartinyoḥ sambādhavartinīṣu

Compound sambādhavartini - sambādhavartinī -

Adverb -sambādhavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria