Declension table of ?sambādhakā

Deva

FeminineSingularDualPlural
Nominativesambādhakā sambādhake sambādhakāḥ
Vocativesambādhake sambādhake sambādhakāḥ
Accusativesambādhakām sambādhake sambādhakāḥ
Instrumentalsambādhakayā sambādhakābhyām sambādhakābhiḥ
Dativesambādhakāyai sambādhakābhyām sambādhakābhyaḥ
Ablativesambādhakāyāḥ sambādhakābhyām sambādhakābhyaḥ
Genitivesambādhakāyāḥ sambādhakayoḥ sambādhakānām
Locativesambādhakāyām sambādhakayoḥ sambādhakāsu

Adverb -sambādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria