Declension table of ?sambādhaka

Deva

NeuterSingularDualPlural
Nominativesambādhakam sambādhake sambādhakāni
Vocativesambādhaka sambādhake sambādhakāni
Accusativesambādhakam sambādhake sambādhakāni
Instrumentalsambādhakena sambādhakābhyām sambādhakaiḥ
Dativesambādhakāya sambādhakābhyām sambādhakebhyaḥ
Ablativesambādhakāt sambādhakābhyām sambādhakebhyaḥ
Genitivesambādhakasya sambādhakayoḥ sambādhakānām
Locativesambādhake sambādhakayoḥ sambādhakeṣu

Compound sambādhaka -

Adverb -sambādhakam -sambādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria